2013-2014

संस्कृतदैनन्दिनी-आन्वीक्षिकी-विमोचनम्


आयोजन तिथि 05 अगस्त, 2013
आयोजन स्थल उत्तराखण्ड-विधनसभाभवनम्, देहरादूनम्।
अध्यक्ष श्री एस0राजू, प्रमुखसचिवः, संस्कृतशिक्षा, उत्तराखण्डशासनम्, देहरादूनम्।
मुख्य अतिथि मा. मन्त्री प्रसाद नैथानी जी संस्कृत शिक्षामन्त्री, उत्तराखण्डसर्वकारः, देहरादूनम्।
विशिष्ट अतिथि मा0 हरीशचन्द्र दुर्गापाल, श्रमसेवायोजनग्रामोद्योमन्त्राी, उत्तराखण्डसर्वकारः, देहरादूनम्। डा0 वाचस्पति मैठाणी, पूर्वनिदेशकः, उत्तराखण्ड-संस्कृतशिक्षा, देहरादूनम्।
सारस्वतातिथिः प्रो0 महावीर अग्रवालः, कुलपतिः, उत्तराखण्ड-संस्कृत-विश्वविद्यालयः, हरिद्वारम्।
सान्निध्यम डा0 श्रीकृष्णसेमवालः, उपाध्यक्षः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
संयोजकः प्रो0 मोहनचन्द्र बलोदी, सचिवः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
उपस्थितदर्शकसंख्या 100 जनाः।

संस्कृतदिवस-समारोहः ; हरिद्वारम्


आयोजन तिथि 18 अगस्त, 2013
आयोजन स्थल गुरुकुलमहाविद्यालयः, ज्वालापुरं, हरिद्वारम्।
अध्यक्ष डा0 श्रीकृष्णसेमवालः, उपाध्यक्षः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
मुख्य अतिथि प्रो0 वेदप्रकाशः शास्त्राी, उपकुलपतिः, गुरुकुलकागडीविश्वविद्यालयः, हरिद्वारम्।
विशिष्ट अतिथि डा0 देवीप्रसाद उनियालः, प्राचार्यः, जयभारतसाधुमाविद्यालयः, हरिद्वारम् , डा0 अजय कौशिकः, कुलसचिवः, गुरुकुल महाविद्यालयः, ज्वालापुरं, हरिद्वारम्।
संयोजकः डा0 हरिगोपाल शास्त्राी, कुलपतिः, गुरुकुलमहाविद्यालयः, ज्वालापुरं, हरिद्वारम्।
उपस्थितदर्शकसंख्या 200 जनाः।

संस्कृतसम्मेलनं शोभायात्रा च ( हरिद्वारम् )


आयोजन तिथि 18-19 अगस्त, 2013
आयोजन स्थल निर्धननिकेतन आश्रमः, खडखडी, हरिद्वारम्।
अध्यक्ष डा0 श्रीकृष्णसेमवालः, उपाध्यक्षः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
मुख्य अतिथि मा0 मनोज गर्गः, महापौरः, नगरनिगमः, हरिद्वारम्।
विशिष्ट अतिथि महामण्डलेश्वरः श्रीस्वामि प्रखरमहाराजः, अध्यक्षः, श्रीविश्वनाथधम, हरिद्वारम्।
संयोजकः श्री ईश्वर सुयालः, अध्यक्षः, देववाणीपरोपकारमिशनं, हरिद्वारम्।
उपस्थितदर्शकसंख्या 500 जनाः।

जनपदस्तरीयाः संस्कृतच्छात्रप्रतियोगिताः (संस्कृतनाटकम्, संस्कृतसमूहगानम्, संस्कृतनृत्यम्, संस्कृतवाद-विवादः, संस्कृत-आशुभाषणम्, श्लोकान्त्याक्षरी।)


आयोजन तिथि 14 नवम्बर, 2014
आयोजन स्थल निर्धननिकेतनाश्रमः, खडखडी, हरिद्वारम्।
अध्यक्ष पूज्यः ऋषिरामकृष्णमहाराजः, परमाध्यक्षः, निर्धननिकेतनाश्रमः, खडखडी, हरिद्वारम्।
मुख्य अतिथि डा0 सुरेशचरण बहुगुणा, सचिवः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
विशिष्ट अतिथि डा0 ओमप्रकाश भट्टः, पूर्वप्राचार्यः, श्रीरामानुजश्रीवैष्णवसंस्कृतमहाविद्यालयः, हरिद्वारम्। , आचार्य ब्रह्मानन्द बिडालिया, प्राचार्यः, ऋषिसंस्कृतमहाविद्यालयः, हरिद्वारम्।
सान्निध्यम डा0 श्रीकृष्णसेमवालः, उपाध्यक्षः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
सान्निध्यम डा0 श्रीकृष्णसेमवालः, उपाध्यक्षः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
मुख्यसंयोजकः डा0 सुरेशचरण बहुगुणा, सचिवः, उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारम्।
जनपदमार्गदर्शकः श्री रामकृष्ण उनियालः, मुख्यशिक्षाध्किारी, रोशनाबादं, हरिद्वारम्।
जनपदसंयोजकः डा0 देवीप्रसाद उनियालः, प्राचार्यः, जयभारतसाधुमहाविद्यालयः, श्रवणनाथमठं, हरिद्वारम्।
जनपदसहसंयोजकः डा0 प्रकाशचन्द्र जोशी, प्रवक्ता, श्रीरामानुजश्रीवैष्णवसंस्कृतमहाविद्यालयः, हरिद्वारम्।
प्रतिभागिछात्राणां संख्या 154
उपस्थितदर्शकसंख्या 269 जनाः।